Declension table of ?kharbitavat

Deva

MasculineSingularDualPlural
Nominativekharbitavān kharbitavantau kharbitavantaḥ
Vocativekharbitavan kharbitavantau kharbitavantaḥ
Accusativekharbitavantam kharbitavantau kharbitavataḥ
Instrumentalkharbitavatā kharbitavadbhyām kharbitavadbhiḥ
Dativekharbitavate kharbitavadbhyām kharbitavadbhyaḥ
Ablativekharbitavataḥ kharbitavadbhyām kharbitavadbhyaḥ
Genitivekharbitavataḥ kharbitavatoḥ kharbitavatām
Locativekharbitavati kharbitavatoḥ kharbitavatsu

Compound kharbitavat -

Adverb -kharbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria