Declension table of ?kharbita

Deva

MasculineSingularDualPlural
Nominativekharbitaḥ kharbitau kharbitāḥ
Vocativekharbita kharbitau kharbitāḥ
Accusativekharbitam kharbitau kharbitān
Instrumentalkharbitena kharbitābhyām kharbitaiḥ kharbitebhiḥ
Dativekharbitāya kharbitābhyām kharbitebhyaḥ
Ablativekharbitāt kharbitābhyām kharbitebhyaḥ
Genitivekharbitasya kharbitayoḥ kharbitānām
Locativekharbite kharbitayoḥ kharbiteṣu

Compound kharbita -

Adverb -kharbitam -kharbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria