Declension table of ?kharbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekharbiṣyamāṇā kharbiṣyamāṇe kharbiṣyamāṇāḥ
Vocativekharbiṣyamāṇe kharbiṣyamāṇe kharbiṣyamāṇāḥ
Accusativekharbiṣyamāṇām kharbiṣyamāṇe kharbiṣyamāṇāḥ
Instrumentalkharbiṣyamāṇayā kharbiṣyamāṇābhyām kharbiṣyamāṇābhiḥ
Dativekharbiṣyamāṇāyai kharbiṣyamāṇābhyām kharbiṣyamāṇābhyaḥ
Ablativekharbiṣyamāṇāyāḥ kharbiṣyamāṇābhyām kharbiṣyamāṇābhyaḥ
Genitivekharbiṣyamāṇāyāḥ kharbiṣyamāṇayoḥ kharbiṣyamāṇānām
Locativekharbiṣyamāṇāyām kharbiṣyamāṇayoḥ kharbiṣyamāṇāsu

Adverb -kharbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria