सुबन्तावली ?खर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखर्बिष्यमाणः खर्बिष्यमाणौ खर्बिष्यमाणाः
सम्बोधनम्खर्बिष्यमाण खर्बिष्यमाणौ खर्बिष्यमाणाः
द्वितीयाखर्बिष्यमाणम् खर्बिष्यमाणौ खर्बिष्यमाणान्
तृतीयाखर्बिष्यमाणेन खर्बिष्यमाणाभ्याम् खर्बिष्यमाणैः खर्बिष्यमाणेभिः
चतुर्थीखर्बिष्यमाणाय खर्बिष्यमाणाभ्याम् खर्बिष्यमाणेभ्यः
पञ्चमीखर्बिष्यमाणात् खर्बिष्यमाणाभ्याम् खर्बिष्यमाणेभ्यः
षष्ठीखर्बिष्यमाणस्य खर्बिष्यमाणयोः खर्बिष्यमाणानाम्
सप्तमीखर्बिष्यमाणे खर्बिष्यमाणयोः खर्बिष्यमाणेषु

समास खर्बिष्यमाण

अव्यय ॰खर्बिष्यमाणम् ॰खर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria