Declension table of ?kharbantī

Deva

FeminineSingularDualPlural
Nominativekharbantī kharbantyau kharbantyaḥ
Vocativekharbanti kharbantyau kharbantyaḥ
Accusativekharbantīm kharbantyau kharbantīḥ
Instrumentalkharbantyā kharbantībhyām kharbantībhiḥ
Dativekharbantyai kharbantībhyām kharbantībhyaḥ
Ablativekharbantyāḥ kharbantībhyām kharbantībhyaḥ
Genitivekharbantyāḥ kharbantyoḥ kharbantīnām
Locativekharbantyām kharbantyoḥ kharbantīṣu

Compound kharbanti - kharbantī -

Adverb -kharbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria