सुबन्तावली ?खरयान

Roma

नपुंसकम्एकद्विबहु
प्रथमाखरयानम् खरयाने खरयानानि
सम्बोधनम्खरयान खरयाने खरयानानि
द्वितीयाखरयानम् खरयाने खरयानानि
तृतीयाखरयानेन खरयानाभ्याम् खरयानैः
चतुर्थीखरयानाय खरयानाभ्याम् खरयानेभ्यः
पञ्चमीखरयानात् खरयानाभ्याम् खरयानेभ्यः
षष्ठीखरयानस्य खरयानयोः खरयानानाम्
सप्तमीखरयाने खरयानयोः खरयानेषु

समास खरयान

अव्यय ॰खरयानम् ॰खरयानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria