सुबन्तावली ?खरवृषभ

Roma

पुमान्एकद्विबहु
प्रथमाखरवृषभः खरवृषभौ खरवृषभाः
सम्बोधनम्खरवृषभ खरवृषभौ खरवृषभाः
द्वितीयाखरवृषभम् खरवृषभौ खरवृषभान्
तृतीयाखरवृषभेण खरवृषभाभ्याम् खरवृषभैः खरवृषभेभिः
चतुर्थीखरवृषभाय खरवृषभाभ्याम् खरवृषभेभ्यः
पञ्चमीखरवृषभात् खरवृषभाभ्याम् खरवृषभेभ्यः
षष्ठीखरवृषभस्य खरवृषभयोः खरवृषभाणाम्
सप्तमीखरवृषभे खरवृषभयोः खरवृषभेषु

समास खरवृषभ

अव्यय ॰खरवृषभम् ॰खरवृषभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria