सुबन्तावली ?खरत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाखरत्वम् खरत्वे खरत्वानि
सम्बोधनम्खरत्व खरत्वे खरत्वानि
द्वितीयाखरत्वम् खरत्वे खरत्वानि
तृतीयाखरत्वेन खरत्वाभ्याम् खरत्वैः
चतुर्थीखरत्वाय खरत्वाभ्याम् खरत्वेभ्यः
पञ्चमीखरत्वात् खरत्वाभ्याम् खरत्वेभ्यः
षष्ठीखरत्वस्य खरत्वयोः खरत्वानाम्
सप्तमीखरत्वे खरत्वयोः खरत्वेषु

समास खरत्व

अव्यय ॰खरत्वम् ॰खरत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria