सुबन्तावली ?खररोमन्

Roma

पुमान्एकद्विबहु
प्रथमाखररोमा खररोमाणौ खररोमाणः
सम्बोधनम्खररोमन् खररोमाणौ खररोमाणः
द्वितीयाखररोमाणम् खररोमाणौ खररोम्णः
तृतीयाखररोम्णा खररोमभ्याम् खररोमभिः
चतुर्थीखररोम्णे खररोमभ्याम् खररोमभ्यः
पञ्चमीखररोम्णः खररोमभ्याम् खररोमभ्यः
षष्ठीखररोम्णः खररोम्णोः खररोम्णाम्
सप्तमीखररोम्णि खररोमणि खररोम्णोः खररोमसु

समास खररोम

अव्यय ॰खररोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria