सुबन्तावली ?खररश्मि

Roma

पुमान्एकद्विबहु
प्रथमाखररश्मिः खररश्मी खररश्मयः
सम्बोधनम्खररश्मे खररश्मी खररश्मयः
द्वितीयाखररश्मिम् खररश्मी खररश्मीन्
तृतीयाखररश्मिना खररश्मिभ्याम् खररश्मिभिः
चतुर्थीखररश्मये खररश्मिभ्याम् खररश्मिभ्यः
पञ्चमीखररश्मेः खररश्मिभ्याम् खररश्मिभ्यः
षष्ठीखररश्मेः खररश्म्योः खररश्मीनाम्
सप्तमीखररश्मौ खररश्म्योः खररश्मिषु

समास खररश्मि

अव्यय ॰खररश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria