सुबन्तावली ?खरनराय

Roma

पुमान्एकद्विबहु
प्रथमाखरनरायः खरनरायौ खरनरायाः
सम्बोधनम्खरनराय खरनरायौ खरनरायाः
द्वितीयाखरनरायम् खरनरायौ खरनरायान्
तृतीयाखरनरायेण खरनरायाभ्याम् खरनरायैः खरनरायेभिः
चतुर्थीखरनरायाय खरनरायाभ्याम् खरनरायेभ्यः
पञ्चमीखरनरायात् खरनरायाभ्याम् खरनरायेभ्यः
षष्ठीखरनरायस्य खरनराययोः खरनरायाणाम्
सप्तमीखरनराये खरनराययोः खरनरायेषु

समास खरनराय

अव्यय ॰खरनरायम् ॰खरनरायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria