सुबन्तावली ?खरक्वाण

Roma

पुमान्एकद्विबहु
प्रथमाखरक्वाणः खरक्वाणौ खरक्वाणाः
सम्बोधनम्खरक्वाण खरक्वाणौ खरक्वाणाः
द्वितीयाखरक्वाणम् खरक्वाणौ खरक्वाणान्
तृतीयाखरक्वाणेन खरक्वाणाभ्याम् खरक्वाणैः खरक्वाणेभिः
चतुर्थीखरक्वाणाय खरक्वाणाभ्याम् खरक्वाणेभ्यः
पञ्चमीखरक्वाणात् खरक्वाणाभ्याम् खरक्वाणेभ्यः
षष्ठीखरक्वाणस्य खरक्वाणयोः खरक्वाणानाम्
सप्तमीखरक्वाणे खरक्वाणयोः खरक्वाणेषु

समास खरक्वाण

अव्यय ॰खरक्वाणम् ॰खरक्वाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria