सुबन्तावली ?खरकोमल

Roma

पुमान्एकद्विबहु
प्रथमाखरकोमलः खरकोमलौ खरकोमलाः
सम्बोधनम्खरकोमल खरकोमलौ खरकोमलाः
द्वितीयाखरकोमलम् खरकोमलौ खरकोमलान्
तृतीयाखरकोमलेन खरकोमलाभ्याम् खरकोमलैः खरकोमलेभिः
चतुर्थीखरकोमलाय खरकोमलाभ्याम् खरकोमलेभ्यः
पञ्चमीखरकोमलात् खरकोमलाभ्याम् खरकोमलेभ्यः
षष्ठीखरकोमलस्य खरकोमलयोः खरकोमलानाम्
सप्तमीखरकोमले खरकोमलयोः खरकोमलेषु

समास खरकोमल

अव्यय ॰खरकोमलम् ॰खरकोमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria