सुबन्तावली ?खरकण्डूयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाखरकण्डूयनम् खरकण्डूयने खरकण्डूयनानि
सम्बोधनम्खरकण्डूयन खरकण्डूयने खरकण्डूयनानि
द्वितीयाखरकण्डूयनम् खरकण्डूयने खरकण्डूयनानि
तृतीयाखरकण्डूयनेन खरकण्डूयनाभ्याम् खरकण्डूयनैः
चतुर्थीखरकण्डूयनाय खरकण्डूयनाभ्याम् खरकण्डूयनेभ्यः
पञ्चमीखरकण्डूयनात् खरकण्डूयनाभ्याम् खरकण्डूयनेभ्यः
षष्ठीखरकण्डूयनस्य खरकण्डूयनयोः खरकण्डूयनानाम्
सप्तमीखरकण्डूयने खरकण्डूयनयोः खरकण्डूयनेषु

समास खरकण्डूयन

अव्यय ॰खरकण्डूयनम् ॰खरकण्डूयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria