सुबन्तावली ?खरग्रह

Roma

पुमान्एकद्विबहु
प्रथमाखरग्रहः खरग्रहौ खरग्रहाः
सम्बोधनम्खरग्रह खरग्रहौ खरग्रहाः
द्वितीयाखरग्रहम् खरग्रहौ खरग्रहान्
तृतीयाखरग्रहेण खरग्रहाभ्याम् खरग्रहैः खरग्रहेभिः
चतुर्थीखरग्रहाय खरग्रहाभ्याम् खरग्रहेभ्यः
पञ्चमीखरग्रहात् खरग्रहाभ्याम् खरग्रहेभ्यः
षष्ठीखरग्रहस्य खरग्रहयोः खरग्रहाणाम्
सप्तमीखरग्रहे खरग्रहयोः खरग्रहेषु

समास खरग्रह

अव्यय ॰खरग्रहम् ॰खरग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria