सुबन्तावली ?खरघातन

Roma

पुमान्एकद्विबहु
प्रथमाखरघातनः खरघातनौ खरघातनाः
सम्बोधनम्खरघातन खरघातनौ खरघातनाः
द्वितीयाखरघातनम् खरघातनौ खरघातनान्
तृतीयाखरघातनेन खरघातनाभ्याम् खरघातनैः खरघातनेभिः
चतुर्थीखरघातनाय खरघातनाभ्याम् खरघातनेभ्यः
पञ्चमीखरघातनात् खरघातनाभ्याम् खरघातनेभ्यः
षष्ठीखरघातनस्य खरघातनयोः खरघातनानाम्
सप्तमीखरघातने खरघातनयोः खरघातनेषु

समास खरघातन

अव्यय ॰खरघातनम् ॰खरघातनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria