सुबन्तावली ?खरदूषण

Roma

पुमान्एकद्विबहु
प्रथमाखरदूषणः खरदूषणौ खरदूषणाः
सम्बोधनम्खरदूषण खरदूषणौ खरदूषणाः
द्वितीयाखरदूषणम् खरदूषणौ खरदूषणान्
तृतीयाखरदूषणेन खरदूषणाभ्याम् खरदूषणैः खरदूषणेभिः
चतुर्थीखरदूषणाय खरदूषणाभ्याम् खरदूषणेभ्यः
पञ्चमीखरदूषणात् खरदूषणाभ्याम् खरदूषणेभ्यः
षष्ठीखरदूषणस्य खरदूषणयोः खरदूषणानाम्
सप्तमीखरदूषणे खरदूषणयोः खरदूषणेषु

समास खरदूषण

अव्यय ॰खरदूषणम् ॰खरदूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria