सुबन्तावली ?खरधार

Roma

पुमान्एकद्विबहु
प्रथमाखरधारः खरधारौ खरधाराः
सम्बोधनम्खरधार खरधारौ खरधाराः
द्वितीयाखरधारम् खरधारौ खरधारान्
तृतीयाखरधारेण खरधाराभ्याम् खरधारैः खरधारेभिः
चतुर्थीखरधाराय खरधाराभ्याम् खरधारेभ्यः
पञ्चमीखरधारात् खरधाराभ्याम् खरधारेभ्यः
षष्ठीखरधारस्य खरधारयोः खरधाराणाम्
सप्तमीखरधारे खरधारयोः खरधारेषु

समास खरधार

अव्यय ॰खरधारम् ॰खरधारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria