सुबन्तावली ?खरणस

Roma

पुमान्एकद्विबहु
प्रथमाखरणसः खरणसौ खरणसाः
सम्बोधनम्खरणस खरणसौ खरणसाः
द्वितीयाखरणसम् खरणसौ खरणसान्
तृतीयाखरणसेन खरणसाभ्याम् खरणसैः खरणसेभिः
चतुर्थीखरणसाय खरणसाभ्याम् खरणसेभ्यः
पञ्चमीखरणसात् खरणसाभ्याम् खरणसेभ्यः
षष्ठीखरणसस्य खरणसयोः खरणसानाम्
सप्तमीखरणसे खरणसयोः खरणसेषु

समास खरणस

अव्यय ॰खरणसम् ॰खरणसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria