सुबन्तावली ?खरणस्

Roma

पुमान्एकद्विबहु
प्रथमाखरणाः खरणसौ खरणसः
सम्बोधनम्खरणः खरणसौ खरणसः
द्वितीयाखरणसम् खरणसौ खरणसः
तृतीयाखरणसा खरणोभ्याम् खरणोभिः
चतुर्थीखरणसे खरणोभ्याम् खरणोभ्यः
पञ्चमीखरणसः खरणोभ्याम् खरणोभ्यः
षष्ठीखरणसः खरणसोः खरणसाम्
सप्तमीखरणसि खरणसोः खरणःसु

समास खरणस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria