Declension table of ?khanitavya

Deva

MasculineSingularDualPlural
Nominativekhanitavyaḥ khanitavyau khanitavyāḥ
Vocativekhanitavya khanitavyau khanitavyāḥ
Accusativekhanitavyam khanitavyau khanitavyān
Instrumentalkhanitavyena khanitavyābhyām khanitavyaiḥ khanitavyebhiḥ
Dativekhanitavyāya khanitavyābhyām khanitavyebhyaḥ
Ablativekhanitavyāt khanitavyābhyām khanitavyebhyaḥ
Genitivekhanitavyasya khanitavyayoḥ khanitavyānām
Locativekhanitavye khanitavyayoḥ khanitavyeṣu

Compound khanitavya -

Adverb -khanitavyam -khanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria