Declension table of ?khaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhaniṣyamāṇā khaniṣyamāṇe khaniṣyamāṇāḥ
Vocativekhaniṣyamāṇe khaniṣyamāṇe khaniṣyamāṇāḥ
Accusativekhaniṣyamāṇām khaniṣyamāṇe khaniṣyamāṇāḥ
Instrumentalkhaniṣyamāṇayā khaniṣyamāṇābhyām khaniṣyamāṇābhiḥ
Dativekhaniṣyamāṇāyai khaniṣyamāṇābhyām khaniṣyamāṇābhyaḥ
Ablativekhaniṣyamāṇāyāḥ khaniṣyamāṇābhyām khaniṣyamāṇābhyaḥ
Genitivekhaniṣyamāṇāyāḥ khaniṣyamāṇayoḥ khaniṣyamāṇānām
Locativekhaniṣyamāṇāyām khaniṣyamāṇayoḥ khaniṣyamāṇāsu

Adverb -khaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria