सुबन्तावली ?खनयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाखनयित्री खनयित्र्यौ खनयित्र्यः
सम्बोधनम्खनयित्रि खनयित्र्यौ खनयित्र्यः
द्वितीयाखनयित्रीम् खनयित्र्यौ खनयित्रीः
तृतीयाखनयित्र्या खनयित्रीभ्याम् खनयित्रीभिः
चतुर्थीखनयित्र्यै खनयित्रीभ्याम् खनयित्रीभ्यः
पञ्चमीखनयित्र्याः खनयित्रीभ्याम् खनयित्रीभ्यः
षष्ठीखनयित्र्याः खनयित्र्योः खनयित्रीणाम्
सप्तमीखनयित्र्याम् खनयित्र्योः खनयित्रीषु

समास खनयित्रि खनयित्री

अव्यय ॰खनयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria