सुबन्तावली ?खनत्

Roma

पुमान्एकद्विबहु
प्रथमाखनन् खनन्तौ खनन्तः
सम्बोधनम्खनन् खनन्तौ खनन्तः
द्वितीयाखनन्तम् खनन्तौ खनतः
तृतीयाखनता खनद्भ्याम् खनद्भिः
चतुर्थीखनते खनद्भ्याम् खनद्भ्यः
पञ्चमीखनतः खनद्भ्याम् खनद्भ्यः
षष्ठीखनतः खनतोः खनताम्
सप्तमीखनति खनतोः खनत्सु

समास खनत्

अव्यय ॰खनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria