सुबन्तावली ?खनपान

Roma

पुमान्एकद्विबहु
प्रथमाखनपानः खनपानौ खनपानाः
सम्बोधनम्खनपान खनपानौ खनपानाः
द्वितीयाखनपानम् खनपानौ खनपानान्
तृतीयाखनपानेन खनपानाभ्याम् खनपानैः खनपानेभिः
चतुर्थीखनपानाय खनपानाभ्याम् खनपानेभ्यः
पञ्चमीखनपानात् खनपानाभ्याम् खनपानेभ्यः
षष्ठीखनपानस्य खनपानयोः खनपानानाम्
सप्तमीखनपाने खनपानयोः खनपानेषु

समास खनपान

अव्यय ॰खनपानम् ॰खनपानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria