सुबन्तावली ?खनमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाखनमानम् खनमाने खनमानानि
सम्बोधनम्खनमान खनमाने खनमानानि
द्वितीयाखनमानम् खनमाने खनमानानि
तृतीयाखनमानेन खनमानाभ्याम् खनमानैः
चतुर्थीखनमानाय खनमानाभ्याम् खनमानेभ्यः
पञ्चमीखनमानात् खनमानाभ्याम् खनमानेभ्यः
षष्ठीखनमानस्य खनमानयोः खनमानानाम्
सप्तमीखनमाने खनमानयोः खनमानेषु

समास खनमान

अव्यय ॰खनमानम् ॰खनमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria