सुबन्तावली खनक

Roma

पुमान्एकद्विबहु
प्रथमाखनकः खनकौ खनकाः
सम्बोधनम्खनक खनकौ खनकाः
द्वितीयाखनकम् खनकौ खनकान्
तृतीयाखनकेन खनकाभ्याम् खनकैः खनकेभिः
चतुर्थीखनकाय खनकाभ्याम् खनकेभ्यः
पञ्चमीखनकात् खनकाभ्याम् खनकेभ्यः
षष्ठीखनकस्य खनकयोः खनकानाम्
सप्तमीखनके खनकयोः खनकेषु

समास खनक

अव्यय ॰खनकम् ॰खनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria