Declension table of ?khallyamāna

Deva

NeuterSingularDualPlural
Nominativekhallyamānam khallyamāne khallyamānāni
Vocativekhallyamāna khallyamāne khallyamānāni
Accusativekhallyamānam khallyamāne khallyamānāni
Instrumentalkhallyamānena khallyamānābhyām khallyamānaiḥ
Dativekhallyamānāya khallyamānābhyām khallyamānebhyaḥ
Ablativekhallyamānāt khallyamānābhyām khallyamānebhyaḥ
Genitivekhallyamānasya khallyamānayoḥ khallyamānānām
Locativekhallyamāne khallyamānayoḥ khallyamāneṣu

Compound khallyamāna -

Adverb -khallyamānam -khallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria