Declension table of ?khallitavatī

Deva

FeminineSingularDualPlural
Nominativekhallitavatī khallitavatyau khallitavatyaḥ
Vocativekhallitavati khallitavatyau khallitavatyaḥ
Accusativekhallitavatīm khallitavatyau khallitavatīḥ
Instrumentalkhallitavatyā khallitavatībhyām khallitavatībhiḥ
Dativekhallitavatyai khallitavatībhyām khallitavatībhyaḥ
Ablativekhallitavatyāḥ khallitavatībhyām khallitavatībhyaḥ
Genitivekhallitavatyāḥ khallitavatyoḥ khallitavatīnām
Locativekhallitavatyām khallitavatyoḥ khallitavatīṣu

Compound khallitavati - khallitavatī -

Adverb -khallitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria