Declension table of ?khallitavat

Deva

MasculineSingularDualPlural
Nominativekhallitavān khallitavantau khallitavantaḥ
Vocativekhallitavan khallitavantau khallitavantaḥ
Accusativekhallitavantam khallitavantau khallitavataḥ
Instrumentalkhallitavatā khallitavadbhyām khallitavadbhiḥ
Dativekhallitavate khallitavadbhyām khallitavadbhyaḥ
Ablativekhallitavataḥ khallitavadbhyām khallitavadbhyaḥ
Genitivekhallitavataḥ khallitavatoḥ khallitavatām
Locativekhallitavati khallitavatoḥ khallitavatsu

Compound khallitavat -

Adverb -khallitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria