Declension table of ?khalliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhalliṣyamāṇā khalliṣyamāṇe khalliṣyamāṇāḥ
Vocativekhalliṣyamāṇe khalliṣyamāṇe khalliṣyamāṇāḥ
Accusativekhalliṣyamāṇām khalliṣyamāṇe khalliṣyamāṇāḥ
Instrumentalkhalliṣyamāṇayā khalliṣyamāṇābhyām khalliṣyamāṇābhiḥ
Dativekhalliṣyamāṇāyai khalliṣyamāṇābhyām khalliṣyamāṇābhyaḥ
Ablativekhalliṣyamāṇāyāḥ khalliṣyamāṇābhyām khalliṣyamāṇābhyaḥ
Genitivekhalliṣyamāṇāyāḥ khalliṣyamāṇayoḥ khalliṣyamāṇānām
Locativekhalliṣyamāṇāyām khalliṣyamāṇayoḥ khalliṣyamāṇāsu

Adverb -khalliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria