Declension table of ?khalliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhalliṣyamāṇam khalliṣyamāṇe khalliṣyamāṇāni
Vocativekhalliṣyamāṇa khalliṣyamāṇe khalliṣyamāṇāni
Accusativekhalliṣyamāṇam khalliṣyamāṇe khalliṣyamāṇāni
Instrumentalkhalliṣyamāṇena khalliṣyamāṇābhyām khalliṣyamāṇaiḥ
Dativekhalliṣyamāṇāya khalliṣyamāṇābhyām khalliṣyamāṇebhyaḥ
Ablativekhalliṣyamāṇāt khalliṣyamāṇābhyām khalliṣyamāṇebhyaḥ
Genitivekhalliṣyamāṇasya khalliṣyamāṇayoḥ khalliṣyamāṇānām
Locativekhalliṣyamāṇe khalliṣyamāṇayoḥ khalliṣyamāṇeṣu

Compound khalliṣyamāṇa -

Adverb -khalliṣyamāṇam -khalliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria