सुबन्तावली ?खलधान्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाखलधान्यम् खलधान्ये खलधान्यानि
सम्बोधनम्खलधान्य खलधान्ये खलधान्यानि
द्वितीयाखलधान्यम् खलधान्ये खलधान्यानि
तृतीयाखलधान्येन खलधान्याभ्याम् खलधान्यैः
चतुर्थीखलधान्याय खलधान्याभ्याम् खलधान्येभ्यः
पञ्चमीखलधान्यात् खलधान्याभ्याम् खलधान्येभ्यः
षष्ठीखलधान्यस्य खलधान्ययोः खलधान्यानाम्
सप्तमीखलधान्ये खलधान्ययोः खलधान्येषु

समास खलधान्य

अव्यय ॰खलधान्यम् ॰खलधान्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria