Declension table of ?khajyamāna

Deva

NeuterSingularDualPlural
Nominativekhajyamānam khajyamāne khajyamānāni
Vocativekhajyamāna khajyamāne khajyamānāni
Accusativekhajyamānam khajyamāne khajyamānāni
Instrumentalkhajyamānena khajyamānābhyām khajyamānaiḥ
Dativekhajyamānāya khajyamānābhyām khajyamānebhyaḥ
Ablativekhajyamānāt khajyamānābhyām khajyamānebhyaḥ
Genitivekhajyamānasya khajyamānayoḥ khajyamānānām
Locativekhajyamāne khajyamānayoḥ khajyamāneṣu

Compound khajyamāna -

Adverb -khajyamānam -khajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria