सुबन्तावली ?खगवती

Roma

स्त्रीएकद्विबहु
प्रथमाखगवती खगवत्यौ खगवत्यः
सम्बोधनम्खगवति खगवत्यौ खगवत्यः
द्वितीयाखगवतीम् खगवत्यौ खगवतीः
तृतीयाखगवत्या खगवतीभ्याम् खगवतीभिः
चतुर्थीखगवत्यै खगवतीभ्याम् खगवतीभ्यः
पञ्चमीखगवत्याः खगवतीभ्याम् खगवतीभ्यः
षष्ठीखगवत्याः खगवत्योः खगवतीनाम्
सप्तमीखगवत्याम् खगवत्योः खगवतीषु

समास खगवति खगवती

अव्यय ॰खगवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria