सुबन्तावली ?खगराज्

Roma

पुमान्एकद्विबहु
प्रथमाखगराट् खगराजौ खगराजः
सम्बोधनम्खगराट् खगराजौ खगराजः
द्वितीयाखगराजम् खगराजौ खगराजः
तृतीयाखगराजा खगराड्भ्याम् खगराड्भिः
चतुर्थीखगराजे खगराड्भ्याम् खगराड्भ्यः
पञ्चमीखगराजः खगराड्भ्याम् खगराड्भ्यः
षष्ठीखगराजः खगराजोः खगराजाम्
सप्तमीखगराजि खगराजोः खगराट्सु

समास खगराट्

अव्यय ॰खगराट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria