सुबन्तावली ?खचमस

Roma

पुमान्एकद्विबहु
प्रथमाखचमसः खचमसौ खचमसाः
सम्बोधनम्खचमस खचमसौ खचमसाः
द्वितीयाखचमसम् खचमसौ खचमसान्
तृतीयाखचमसेन खचमसाभ्याम् खचमसैः खचमसेभिः
चतुर्थीखचमसाय खचमसाभ्याम् खचमसेभ्यः
पञ्चमीखचमसात् खचमसाभ्याम् खचमसेभ्यः
षष्ठीखचमसस्य खचमसयोः खचमसानाम्
सप्तमीखचमसे खचमसयोः खचमसेषु

समास खचमस

अव्यय ॰खचमसम् ॰खचमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria