Declension table of ?khātavat

Deva

MasculineSingularDualPlural
Nominativekhātavān khātavantau khātavantaḥ
Vocativekhātavan khātavantau khātavantaḥ
Accusativekhātavantam khātavantau khātavataḥ
Instrumentalkhātavatā khātavadbhyām khātavadbhiḥ
Dativekhātavate khātavadbhyām khātavadbhyaḥ
Ablativekhātavataḥ khātavadbhyām khātavadbhyaḥ
Genitivekhātavataḥ khātavatoḥ khātavatām
Locativekhātavati khātavatoḥ khātavatsu

Compound khātavat -

Adverb -khātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria