Declension table of ?khānitavat

Deva

MasculineSingularDualPlural
Nominativekhānitavān khānitavantau khānitavantaḥ
Vocativekhānitavan khānitavantau khānitavantaḥ
Accusativekhānitavantam khānitavantau khānitavataḥ
Instrumentalkhānitavatā khānitavadbhyām khānitavadbhiḥ
Dativekhānitavate khānitavadbhyām khānitavadbhyaḥ
Ablativekhānitavataḥ khānitavadbhyām khānitavadbhyaḥ
Genitivekhānitavataḥ khānitavatoḥ khānitavatām
Locativekhānitavati khānitavatoḥ khānitavatsu

Compound khānitavat -

Adverb -khānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria