सुबन्तावली ?खानयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखानयिष्यन्ती खानयिष्यन्त्यौ खानयिष्यन्त्यः
सम्बोधनम्खानयिष्यन्ति खानयिष्यन्त्यौ खानयिष्यन्त्यः
द्वितीयाखानयिष्यन्तीम् खानयिष्यन्त्यौ खानयिष्यन्तीः
तृतीयाखानयिष्यन्त्या खानयिष्यन्तीभ्याम् खानयिष्यन्तीभिः
चतुर्थीखानयिष्यन्त्यै खानयिष्यन्तीभ्याम् खानयिष्यन्तीभ्यः
पञ्चमीखानयिष्यन्त्याः खानयिष्यन्तीभ्याम् खानयिष्यन्तीभ्यः
षष्ठीखानयिष्यन्त्याः खानयिष्यन्त्योः खानयिष्यन्तीनाम्
सप्तमीखानयिष्यन्त्याम् खानयिष्यन्त्योः खानयिष्यन्तीषु

समास खानयिष्यन्ति खानयिष्यन्ती

अव्यय ॰खानयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria