Declension table of ?khānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhānayiṣyamāṇā khānayiṣyamāṇe khānayiṣyamāṇāḥ
Vocativekhānayiṣyamāṇe khānayiṣyamāṇe khānayiṣyamāṇāḥ
Accusativekhānayiṣyamāṇām khānayiṣyamāṇe khānayiṣyamāṇāḥ
Instrumentalkhānayiṣyamāṇayā khānayiṣyamāṇābhyām khānayiṣyamāṇābhiḥ
Dativekhānayiṣyamāṇāyai khānayiṣyamāṇābhyām khānayiṣyamāṇābhyaḥ
Ablativekhānayiṣyamāṇāyāḥ khānayiṣyamāṇābhyām khānayiṣyamāṇābhyaḥ
Genitivekhānayiṣyamāṇāyāḥ khānayiṣyamāṇayoḥ khānayiṣyamāṇānām
Locativekhānayiṣyamāṇāyām khānayiṣyamāṇayoḥ khānayiṣyamāṇāsu

Adverb -khānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria