Declension table of ?khānayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhānayiṣyamāṇam khānayiṣyamāṇe khānayiṣyamāṇāni
Vocativekhānayiṣyamāṇa khānayiṣyamāṇe khānayiṣyamāṇāni
Accusativekhānayiṣyamāṇam khānayiṣyamāṇe khānayiṣyamāṇāni
Instrumentalkhānayiṣyamāṇena khānayiṣyamāṇābhyām khānayiṣyamāṇaiḥ
Dativekhānayiṣyamāṇāya khānayiṣyamāṇābhyām khānayiṣyamāṇebhyaḥ
Ablativekhānayiṣyamāṇāt khānayiṣyamāṇābhyām khānayiṣyamāṇebhyaḥ
Genitivekhānayiṣyamāṇasya khānayiṣyamāṇayoḥ khānayiṣyamāṇānām
Locativekhānayiṣyamāṇe khānayiṣyamāṇayoḥ khānayiṣyamāṇeṣu

Compound khānayiṣyamāṇa -

Adverb -khānayiṣyamāṇam -khānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria