सुबन्तावली ?खानयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखानयिष्यमाणः खानयिष्यमाणौ खानयिष्यमाणाः
सम्बोधनम्खानयिष्यमाण खानयिष्यमाणौ खानयिष्यमाणाः
द्वितीयाखानयिष्यमाणम् खानयिष्यमाणौ खानयिष्यमाणान्
तृतीयाखानयिष्यमाणेन खानयिष्यमाणाभ्याम् खानयिष्यमाणैः खानयिष्यमाणेभिः
चतुर्थीखानयिष्यमाणाय खानयिष्यमाणाभ्याम् खानयिष्यमाणेभ्यः
पञ्चमीखानयिष्यमाणात् खानयिष्यमाणाभ्याम् खानयिष्यमाणेभ्यः
षष्ठीखानयिष्यमाणस्य खानयिष्यमाणयोः खानयिष्यमाणानाम्
सप्तमीखानयिष्यमाणे खानयिष्यमाणयोः खानयिष्यमाणेषु

समास खानयिष्यमाण

अव्यय ॰खानयिष्यमाणम् ॰खानयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria