Declension table of ?khādyamāna

Deva

NeuterSingularDualPlural
Nominativekhādyamānam khādyamāne khādyamānāni
Vocativekhādyamāna khādyamāne khādyamānāni
Accusativekhādyamānam khādyamāne khādyamānāni
Instrumentalkhādyamānena khādyamānābhyām khādyamānaiḥ
Dativekhādyamānāya khādyamānābhyām khādyamānebhyaḥ
Ablativekhādyamānāt khādyamānābhyām khādyamānebhyaḥ
Genitivekhādyamānasya khādyamānayoḥ khādyamānānām
Locativekhādyamāne khādyamānayoḥ khādyamāneṣu

Compound khādyamāna -

Adverb -khādyamānam -khādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria