सुबन्तावली ?खादो अर्णस्

Roma

पुमान्एकद्विबहु
प्रथमाखादो अर्णाः खादो अर्णसौ खादो अर्णसः
सम्बोधनम्खादो अर्णः खादो अर्णसौ खादो अर्णसः
द्वितीयाखादो अर्णसम् खादो अर्णसौ खादो अर्णसः
तृतीयाखादो अर्णसा खादो अर्णोभ्याम् खादो अर्णोभिः
चतुर्थीखादो अर्णसे खादो अर्णोभ्याम् खादो अर्णोभ्यः
पञ्चमीखादो अर्णसः खादो अर्णोभ्याम् खादो अर्णोभ्यः
षष्ठीखादो अर्णसः खादो अर्णसोः खादो अर्णसाम्
सप्तमीखादो अर्णसि खादो अर्णसोः खादो अर्णःसु

समास खादो अर्णस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria