Declension table of ?khādiṣyantī

Deva

FeminineSingularDualPlural
Nominativekhādiṣyantī khādiṣyantyau khādiṣyantyaḥ
Vocativekhādiṣyanti khādiṣyantyau khādiṣyantyaḥ
Accusativekhādiṣyantīm khādiṣyantyau khādiṣyantīḥ
Instrumentalkhādiṣyantyā khādiṣyantībhyām khādiṣyantībhiḥ
Dativekhādiṣyantyai khādiṣyantībhyām khādiṣyantībhyaḥ
Ablativekhādiṣyantyāḥ khādiṣyantībhyām khādiṣyantībhyaḥ
Genitivekhādiṣyantyāḥ khādiṣyantyoḥ khādiṣyantīnām
Locativekhādiṣyantyām khādiṣyantyoḥ khādiṣyantīṣu

Compound khādiṣyanti - khādiṣyantī -

Adverb -khādiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria