Declension table of khāṇḍavaprastha

Deva

MasculineSingularDualPlural
Nominativekhāṇḍavaprasthaḥ khāṇḍavaprasthau khāṇḍavaprasthāḥ
Vocativekhāṇḍavaprastha khāṇḍavaprasthau khāṇḍavaprasthāḥ
Accusativekhāṇḍavaprastham khāṇḍavaprasthau khāṇḍavaprasthān
Instrumentalkhāṇḍavaprasthena khāṇḍavaprasthābhyām khāṇḍavaprasthaiḥ khāṇḍavaprasthebhiḥ
Dativekhāṇḍavaprasthāya khāṇḍavaprasthābhyām khāṇḍavaprasthebhyaḥ
Ablativekhāṇḍavaprasthāt khāṇḍavaprasthābhyām khāṇḍavaprasthebhyaḥ
Genitivekhāṇḍavaprasthasya khāṇḍavaprasthayoḥ khāṇḍavaprasthānām
Locativekhāṇḍavaprasthe khāṇḍavaprasthayoḥ khāṇḍavaprastheṣu

Compound khāṇḍavaprastha -

Adverb -khāṇḍavaprastham -khāṇḍavaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria