सुबन्तावली ?खट्वाङ्गशूलिनी

Roma

स्त्रीएकद्विबहु
प्रथमाखट्वाङ्गशूलिनी खट्वाङ्गशूलिन्यौ खट्वाङ्गशूलिन्यः
सम्बोधनम्खट्वाङ्गशूलिनि खट्वाङ्गशूलिन्यौ खट्वाङ्गशूलिन्यः
द्वितीयाखट्वाङ्गशूलिनीम् खट्वाङ्गशूलिन्यौ खट्वाङ्गशूलिनीः
तृतीयाखट्वाङ्गशूलिन्या खट्वाङ्गशूलिनीभ्याम् खट्वाङ्गशूलिनीभिः
चतुर्थीखट्वाङ्गशूलिन्यै खट्वाङ्गशूलिनीभ्याम् खट्वाङ्गशूलिनीभ्यः
पञ्चमीखट्वाङ्गशूलिन्याः खट्वाङ्गशूलिनीभ्याम् खट्वाङ्गशूलिनीभ्यः
षष्ठीखट्वाङ्गशूलिन्याः खट्वाङ्गशूलिन्योः खट्वाङ्गशूलिनीनाम्
सप्तमीखट्वाङ्गशूलिन्याम् खट्वाङ्गशूलिन्योः खट्वाङ्गशूलिनीषु

समास खट्वाङ्गशूलिनि खट्वाङ्गशूलिनी

अव्यय ॰खट्वाङ्गशूलिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria