Declension table of ?khaṭitavya

Deva

MasculineSingularDualPlural
Nominativekhaṭitavyaḥ khaṭitavyau khaṭitavyāḥ
Vocativekhaṭitavya khaṭitavyau khaṭitavyāḥ
Accusativekhaṭitavyam khaṭitavyau khaṭitavyān
Instrumentalkhaṭitavyena khaṭitavyābhyām khaṭitavyaiḥ khaṭitavyebhiḥ
Dativekhaṭitavyāya khaṭitavyābhyām khaṭitavyebhyaḥ
Ablativekhaṭitavyāt khaṭitavyābhyām khaṭitavyebhyaḥ
Genitivekhaṭitavyasya khaṭitavyayoḥ khaṭitavyānām
Locativekhaṭitavye khaṭitavyayoḥ khaṭitavyeṣu

Compound khaṭitavya -

Adverb -khaṭitavyam -khaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria