Declension table of ?khaṭiṣyat

Deva

MasculineSingularDualPlural
Nominativekhaṭiṣyan khaṭiṣyantau khaṭiṣyantaḥ
Vocativekhaṭiṣyan khaṭiṣyantau khaṭiṣyantaḥ
Accusativekhaṭiṣyantam khaṭiṣyantau khaṭiṣyataḥ
Instrumentalkhaṭiṣyatā khaṭiṣyadbhyām khaṭiṣyadbhiḥ
Dativekhaṭiṣyate khaṭiṣyadbhyām khaṭiṣyadbhyaḥ
Ablativekhaṭiṣyataḥ khaṭiṣyadbhyām khaṭiṣyadbhyaḥ
Genitivekhaṭiṣyataḥ khaṭiṣyatoḥ khaṭiṣyatām
Locativekhaṭiṣyati khaṭiṣyatoḥ khaṭiṣyatsu

Compound khaṭiṣyat -

Adverb -khaṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria